चातुर्मास्यव्रतविधिः वैज्ञानिक तथा अध्यात्मदृष्ट्या

Main Article Content

दिव्यश्री जगदीश पै बि.
भास्कर वि भट्टः

Abstract

स्वास्थ्यरक्षणस्य मूलाधाराः एव आहार-विहारा इति आयुर्वेदे निरूपितमस्ति।अस्माकं पूर्वजानाम् आहार-विहारा, तेषां जीवनक्रमस्याध्ययनमेव अद्यतन समस्यायाः परिहारः इत्यत्र न संशयः।एतत्सर्वम् अनुवीक्षैव चातुर्मास्यव्रतं निरूपितमस्ति।जीवरक्षणार्थम् आहारस्वीकारमेकं साधनमस्ति।भक्ष्यं, भोज्यं, लेह्यः पेयः इत्यादयः अन्नस्वरूपाः सन्ति।उत्तमारोग्याय काले काले एकविधमाहारभक्षणमावश्यकमिति वैज्ञानिकरीत्यापि उक्तमस्ति ।

Article Details

How to Cite
दिव्यश्री जगदीश पै बि., & भास्कर वि भट्टः. (2022). चातुर्मास्यव्रतविधिः वैज्ञानिक तथा अध्यात्मदृष्ट्या. International Journal of Philosophy and Languages (IJPL), 1(1), 34–41. https://doi.org/10.47992/IJPL.2583.9934.0002
Section
Articles